संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » चलचित्रावली » दृश्य-गीतानि » अनुवाद गीतानि (18)

अनुवाद गीतानि (18)

1.प्रतिक्षणं परिवर्तयेत् (रूपं हि जीवनम्)

1.प्रतिक्षणं परिवर्तयेत् (रूपं हि जीवनम्)

1.प्रतिक्षणं परिवर्तयेत् रूपं हि जीवनम् ।
छायावद् कदा कदाsतपं हि जीवनम् ।
प्रतिपलमिह जीवेदशेषम्, दृष्यं यदत्र श्व: स्यात् न वा ॥
१)

कामयेत् हि यस्त्वां पूर्णमनसा,प्राप्यते स: महत्प्रयासै: ।
ईदृशस्तु कोsपि कुत्राsपि, सोsयमेव सर्वेषु रम्य: ।
हस्तौ तदीयौ, करयो: गृहाण, सोsयं दयालु: श्व: स्यात् न वा ॥१॥
२)
पक्ष्मणां गृहीत्वा छायां, सन्निधौ य: कोsपि आयायात् ।
लक्षवारमवेक्षितं वातुलहृदयम्, हृदयं स्पन्देतैव ।
मन्यस्व एवम् अस्मिन् क्षणे या, सेsयं कथा श्व: स्यात् न वा ॥२॥
गेयतानुकूल- संस्कृतानुवादक:
राजेन्द्र भावे
गायक: – श्रीरंग भावे
हर घड़ी बदल रही है रूप ज़िंदगी
छाँव है कभी, कभी है धूप ज़िंदगी
हर पल यहाँ जी भर जियो
जो है समाँ कल हो न हो
चाहे जो तुम्हें पूरे दिल से
मिलता है वो मुश्किल से
ऐसा जो कोई कहीं है
बस वो ही सबसे हसीं है
उस हाथ को तुम थाम लो
वो मेहरबाँ कल हो न हो
हर पल यहाँ…
पलकों के ले के साये
पास कोई जो आये
लाख सम्भालो पागल दिल को
दिल धड़के ही जाये
पर सोच लो इस पल है जो
वो दास्ताँ कल हो न हो
हर घड़ी बदल रही है…

2.दीने न चेद् दयालुता

2.दीने न चेद् दयालुता


दीने न चेद् दयालुता , हृदयेन तेन किम् ।
मधुरं न यस्य भाषितं , वदनेन तेन किम् ?
विहिता न भक्तिरीश्वरे , न च साधुसंगतिः ।
भूभारतुल्यमूर्तिना , मनुजेन तेन किम् ?
वचनोपदेशपालनैर्विनये न सेवया ।
पितरौ न येन तोषितौ , तनयेन तेन किम् ?
गृहमागतस्य दुःखिनो , नितराम्बुभुक्षया ।
उदरौ न जातु पूरितौ , धनिकेन तेन किम् ?

3.प्रथमोन्मदः प्रथममधुमदः

3.प्रथमोन्मदः प्रथममधुमदः


किमपि यदि त्वमकथयः, श्रुतं मया
यत्प्रीतिसहचरी, त्वयाऽहं चिता।
चिता त्वयाऽऽ ,श्रुतं मया।
प्रथमोन्मदः प्रथममधुमदः,नवप्रणयः, नवप्रतीक्षा ।
कुर्वीय कां मे गतिम्, हे मनो व्याकुल ।
मम मनो व्याकुल ,त्वं हि वद ।।
उत्पतन् संचरेयम्, इह वायौ कुत्रचित्,
अथवाऽन्दोलयेऽहं मेघदोलायां क्वचित्।
एकीकुर्यां नभो महीम् ,
सुहृदः! करवाणि किं, किं न हि ।।
अमुना भाषितं रीत्यैव सह मया ,
स्वप्नान् दत्तवान् सहस्रशः रङ्गिन:।।
विहता हि स्यामहं यथा,
स च चुम्बेत्प्रीतिमान्,मां मुदा ।।

4.इयं जनताऽस्ति जनता…. (ये पब्लिक है सब जानती है)

4.इयं जनताऽस्ति जनता.... (ये पब्लिक है सब जानती है)

इयं जनताऽस्ति जनता…. (ये पब्लिक है सब जानती है)
अयि! श्रीमन्! इयं जनताऽस्ति जनता
येयं जनता सर्वं जानाति जनतेयम्।
येयं जनता…..।।
अयि! किमभ्यन्तरे , अयि! किं बहिरङ्गे
किमभ्यन्तरे किं बहिरङ्गे
इयं सर्वमभिजानाति।
जनतेयं सर्वं जानाति जनतेयम्,
येयं जनता सर्वं जानाति जनतेयम्….. ।।
अयि! किमभ्यन्तरे , अयि! किं बहिरङ्गे
किमभ्यन्तरे किं बहिरङ्गे
इयं सर्वमभिजानाति।
जनतेयं सर्वं जानाति जनतेयम्,
येयं जनता सर्वं जानाति जनतेयम्….. ।।
चेदियमिच्छेन्मूर्ध्नि स्थापयेद्
अधः पातयेदथवा
चेदियमिच्छेन्मूर्ध्नि स्थापयेद्
अधः पातयेदथवा
प्रथमं पश्चाद् धावति परतः, कामयेद्धि अनुगमनम् ।
अयि! भग्नाशा चेद् अयि रुष्टेयं चेद् ।
भग्नाशा चेद् रुष्टेयं चेद्
हन्त! पुनर्नहि तुष्यति।
जनतेयं सर्वं जानाति जनतेयम्,
येयं जनता सर्वं जानाति जनतेयम्…..।।
हीरकमुक्तास्त्वया निगूढाः
ततो न किमप्यभाषि ।
यतो निगूढं चूर्णतण्डुलं
क्षुधिता मुखरा जाताः ।
अयि भिक्षां नेच्छति
अयि ऋणं च नेच्छति ।
भिक्षां नेच्छति, ऋणं च नेच्छति
अधिकारं स्वं वाञ्छति ।
जनतेयं सर्वं जानाति जनतेयम्
येयं जनता सर्वं जानाति जनतेयम्…..।।
अयि! किमभ्यन्तरे , अयि! किं बहिरङ्गे ।
किमभ्यन्तरे किं बहिरङ्गे
इयं सर्वमभिजानाति।
जनतेयं सर्वं जानाति जनतेयम्,
येयं जनता सर्वं जानाति जनतेयम्…..।।

5.नो मया ज्ञातं…..(हम न समझे थे…)

5.नो मया ज्ञातं.....(हम न समझे थे...)

नो मया ज्ञातं…..(हम न समझे थे…) 20/02/2016
चलचित्रम् – गर्दिश (१९९३)
गीतस्य संस्कृत-शब्दावली (Song Lyrics)

नो मया ज्ञातं, सत्यमेतावत्,
स्वप्न इह काचो, ह्यौपलं विश्वम्।।
कामये स्माSहं, तत्परं प्रापम्,
ज्योतिषा सह, न्वागता छायाः,
छाया गम्भीरा, ज्योतिरुत्तानम्।।
नो मया ज्ञातं, सत्यमेतावत्,
स्वप्न इह काचो, ह्यौपलं विश्वम्।।1।।
निर्जने वर्ते, दीन एकाकी,
जीवनेनाSहं, कुत्र सन्नीतः?
हा मया भ्रष्टः, सेवितः पन्थाः।।
नो मया ज्ञातं, सत्यमेतावत्,
स्वप्न इह काचो, ह्यौपलं विश्वम्।।2।।
कस्य विक्रयणं, कस्य वा दानम्,
अंचले मे वै, कण्टकाः कीर्णाः।
आपणा अन्याः, पूरिताः पुष्पैः।।
नो मया ज्ञातं, सत्यमेतावत्,
स्वप्न इह काचो, ह्यौपलं विश्वम्।।3।।

नो मया ज्ञातं…..(हम न समझे थे…) 20/02/2016
चलचित्रम् – गर्दिश (१९९३)
गीतस्य हिन्दी शब्दावली (Song Lyrics)

हम न समझे थे, बात इतनी सी,
ख्वाब शीशे के, दुनियां पत्थर की।।
आरजू हमने, की तो हम पाए,
रोशनी साथ, लाई थी साए।
साए गहरे थे, रोशनी हल्की।।
हम न समझे थे, बात इतनी सी,
ख्वाब शीशे के, दुनियां पत्थर की।।1।।
सिर्फ वीरानी, सिर्फ तनहाई,
जिन्दगी हमको यह कहां लाई?
खो गई हमसे, राह मंजिल की।
हम न समझे थे बात इतनी सी,
ख्वाब शीशे के दुनियां पत्थर की।।2।।
क्या कोई बेचे, क्या कोई बांटे,
अपने दामन में सिर्फ हैं कांटे।
और दुकानें हैं, सिपर्फ फूलों की।
हम न समझे थे बात इतनी सी,
ख्वाब शीशे के दुनियां पत्थर की।।3।।

6.जातमुग्धः जातमुग्धः रे (Yad lagla)

6.जातमुग्धः जातमुग्धः रे (Yad lagla)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

7.शनैः शनैः (dheere dheere se)

7.शनैः शनैः (dheere dheere se)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

8.आर्द्रे मार्गेस्मिन् (Sanama Re Sanam Re)

8.आर्द्रे मार्गेस्मिन् (Sanama Re Sanam Re)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

9.इमे मोह मोह (Ye Moh Moh Ke Dhaage)

9.इमे मोह मोह (Ye Moh Moh Ke Dhaage)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

10.पक्षे यवति! (Cheap Thrills)

10.पक्षे यवति! (Cheap Thrills)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

11.अलबेला सुजन आगतो (albela sajan)

11.अलबेला सुजन आगतो (albela sajan)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

12.हृद् हूम्-हूम् कुरुते (Dil Hoom Hoom Kare)

12.हृद् हूम्-हूम् कुरुते (Dil Hoom Hoom Kare)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

13.एहि प्रिये एहि प्रिये (Aaja mahi aaja mahi aa soniya )

13.एहि प्रिये एहि प्रिये (Aaja mahi aaja mahi aa soniya )

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

14.देशिजटकः ऽ ऽ ऽ (Punjabi Bhangra)

14.देशिजटकः ऽ ऽ ऽ (Punjabi Bhangra)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

15.किम् एतत् (Kolavaridi)

15.किम् एतत् (Kolavaridi)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

16.सखि नृत्यं नृत्यं नृत्यम् (Punjabi Giddha Song)

16.सखि नृत्यं नृत्यं नृत्यम् (Punjabi Giddha Song)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

17.निशा व्येति नैति (Raina Beeti jaaye)

17.निशा व्येति नैति (Raina Beeti jaaye)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

18.तन्तून् त्रोटयामि तारकाभ्यः कान्तेः (Bol na halke halke)

18.तन्तून् त्रोटयामि तारकाभ्यः कान्तेः (Bol na halke halke)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​