संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » चलचित्रावली » दृश्य-गीतानि » देशभक्तिगीतानि (15)

देशभक्तिगीतानि (15)

1.सर्वलोकेषु रम्यम्

1.सर्वलोकेषु रम्यम्

सर्वलोकेषु रम्यं हि भारतमस्मदीयं मदीयं
संस्कृत अनुवाद द्वारा- श्री रंजन बेज़बरुआ जी 

सर्वलोकेषु रम्यं हि भारतमस्मादीयं, मदीयम् ।
सर्वलोकेषु रम्यं हि भारतमस्मादीयं, मदीयम् ।सर्वलोकेषु रम्यं
बुल्बुलोः हि नः सर्वे,
देशः सूनस्तबकम् , मदीयम् ॥

सर्वलोकेषु रम्यं हि भारतमस्मादीयं, मदीयम् ।
सर्वलोकेषु रम्यं हि भारतमस्मादीयं, मदीयम् ।
सर्वलोकेषु रम्यं

पर्वतो हि सर्वोच्चः विहायसः शिरश्चुम्बी ।
पर्वतो हि सर्वोच्चः विहायसः शिरश्चुम्बी ।
स्वप्रहरिणः शुवीराः
सुसैनिका अस्मदीयाः, मदीयाः ॥
सर्वलोकेषु रम्यं हि भारतमस्मादीयं, मदीयम् ।
सर्वलोकेषु रम्यं

क्रोडे च क्रीडारताः नद्यः सहस्रधाराः
क्रोडे च क्रीडारताः नद्यः सहस्रधाराः
सपुष्टप्राणो:  सनीरैः
स्वर्ग्यमिदं मुदितं मुदितम् ॥
सर्वलोकेषु रम्यं हि भारतमस्मादीयं, मदीयम् ।
सर्वलोकेषु रम्यं

धर्मास्य में  न शिक्षा वैरिता न विधेया
धर्मास्य में  न शिक्षा वैरिता न विधेया
’हिन्दी’ हि वयं हिन्दी’ हि वयं ।
’हिन्दी’ हि वयं स्वभूमिः,
भारतमस्मदीयं मदीयम् ॥
सर्वलोकेषु रम्यं हि भारतमस्मादीयं, मदीयम् ।
सर्वलोकेषु रम्यं

बुल्बुलोः हि नः सर्वे,
देशः सूनस्तबकम् , मदीयम् ॥
सर्वलोकेषु रम्यं

2.भाति मे भारतम्

भाति मे भारतम्

भाति मे भारतम्

भाति मे भारतम्, भाति मे भारतम्,
भूतले भाति मेऽनारतं भारतम् ।
भाति मे भारतम्, भाति मे भारतम्,
भूतले भाति मेऽनारतं भारतम् ।

विन्ध्यसह्याद्रिनीलाद्रिमालान्वितम्
शुभ्रहैमाद्रिहासप्रभापूरितम् ।
अर्बुदारावलीश्रेणिसम्पूजितम् ।
भूतले भाति मेऽनारतं भारतम् ॥ १ ॥

जाह्नवीचन्द्रभागाजलैर्पावितं
जाह्नवीचन्द्रभागाजलैर्पावितं
भानुजानर्मदावीचिभिर्लालितम् ।
तुङ्गभद्राविपाशादिभिर्भावितं
भूतले भाति मेऽनारतं भारतम् ॥ २ ॥

वेदभाभासितंसत्कलालालितं ।
वेदभाभासितंसत्कलालालितं ।।
रम्यसङ्गीतसाहित्यसौहित्यभूः ।
भारतीवल्लकीझङ्कृतैर्झङ्कृतम् ।
भूतले भाति मेऽनारतं भारतम् ॥ ३ ॥

विश्वबन्धुत्वमुद्धोषयत्पावनं
विश्ववन्द्यैश्चरित्रैर्जगत्पावयत्।
विश्वमेकं कुटुम्बं समालोकयत् 
भूतले भाति मेऽनारतं भारतम् ॥ ४ ॥

वेशभूषाशनोपासनापद्धति-
क्रीडनामोदसंस्कारवृत्त्यादिषु।
यद्धि भिन्नं सदप्यस्त्यभिन्नं सदा
भूतले भाति तन्मामकं भारतम् ।।५।।

अर्थकामान्वितं धर्ममोक्षान्वितं 
भक्तिभावान्वितं ज्ञानकर्मान्वितम्।
नैकमार्गैः प्रभुं चैकमाराधयद्
भूतले भाति मेऽनारतं भारतम् ॥ ६ ॥

शोषितो नात्र कश्चिचद् भवेत् केनचित्
व्याधिना पीडितो नो भवेत्कश्चन।
नात्र कोऽपि व्रजेद् दीनतां हीनतां
मोदतां राजतां पावनं भारतम् ।।७।।

भारतं वर्तते मे परं सम्बलं
भारतं नित्यमेव स्मरामि प्रियम्।
भारतं नित्यमेव स्मरामि प्रियम्।।
भारतेनास्ति मे जीवनं जीवनं
भारतायार्पितं मेऽखिलं चेष्टितम् ।।८।।

भाति मे भारतम्, भाति मे भारतम्,
भूतले भाति मेऽनारतं भारतम् ।
भाति मे भारतम्, भाति मे भारतम्,
भूतले भाति मेऽनारतं भारतम् ।

3.देशोऽयं मम देशोऽयम्

देशोऽयं मम देशोऽयम्

देशोऽयं मम देशोऽयम्

देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
पुण्यदभूमिर्वीरसेविता भारतधरणीयम्।।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
पुण्यदभूमिर्वीरसेविता भारतधरणीयम्।।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
पावनसलिलो मृगखगभूषितसुन्दरदेशोऽयम्।
पावनसलिलो मृगखगभूषितसुन्दरदेशोऽयम्।
वीचिक्षालितपावनचरणा अनन्यवसुधेयम्।।
वीचिक्षालितपावनचरणा अनन्यवसुधेयम्।।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
ऋषिमुनि-कविवर-पण्डितमण्डित-मानददेशोऽयम्।
ऋषिमुनि-कविवर-पण्डितमण्डित-मानददेशोऽयम्।
श्रद्धात्यागसमर्पणमहिता मङ्गलजननीयम्।।
श्रद्धात्यागसमर्पणमहिता मङ्गलजननीयम्।।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
पुण्यदभूमिर्वीरसेविता भारतधरणीयम्।।
देशोऽयं मम देशोऽयं भारतदेशोऽयम्।
भारतदेशोऽयम्।
भारतदेशोऽयम्। 

4.शक्ति-संभृतम् (Shakthi sambhritam)

4.शक्ति-संभृतम् (Shakthi sambhritam)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

5.देवि ! देहि नो बलम् (DEVI DEHI NO BALAM)

5.देवि ! देहि नो बलम् (DEVI DEHI NO BALAM)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

6.बोधयित्वा सङ्घभावम् (Bodhyitva sangha-bhavam)

6.बोधयित्वा सङ्घभावम् (Bodhyitva sangha-bhavam)

बोधयित्वा संघभावम्

बोधयित्वा संघभावं नाशयित्वा हीनभावम् ।
बोधयित्वा संघभावं नाशयित्वा हीनभावम् ।।

नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।
नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।।
बोधयित्वा संघभावं नाशयित्वा हीनभावम् ।।

राष्ट्रभक्तिं सामरस्यं दक्षसम्पत्प्रार्थनाभिः,
वर्धयित्वा स्वाभिमानः पाञ्चजन्यं श्राव्यताम्।।

दीर्घतपसा पूर्णमनसा चारुवचसा वीरभृत्यः,
स्वार्थरहितं ज्ञानसहितं क्षात्रतेजो दर्श्यताम्।।

नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।
बोधयित्वा संघभावं नाशयित्वा हीनभावम्।।

देववाणी राष्ट्रवाणी धर्मसंस्कृति-मूलगङ्गा, 
लोकभाषोज्जीवनार्थं संस्कृतेन हि भाष्यताम्।।

हिन्दुदर्शन-जीवभूता संस्कृतिः खलु विश्वमान्या,
भव्यभारत-वैभवार्थं सार्चनित्यं सेव्यताम् ।।

नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।
बोधयित्वा संघभावं नाशयित्वा हीनभावम्।।

ऐक्यभावं वर्धयित्वा भेदभावं वारयित्वा,
मातृमन्दिर-पूजनार्थं नित्यशाखा गम्यताम्।।

 हिन्दुबान्धव-स्नेहबन्धस्सर्वसाधक-शक्तिदायि,
विश्वमङ्गल-शान्तिसुखदं हिन्दुराष्ट्रं राजताम्।।

नवशताब्दे कलियुगाब्दे हिन्दुधर्मो विजयताम्।
बोधयित्वा संघभावं नाशयित्वा हीनभावम्।।
बोधयित्वा संघभावं नाशयित्वा हीनभावम्।।

7.वीराः भारतीयाः (Veera Bhartiya)

7.वीराः भारतीयाः (Veera Bhartiya)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

8.भवतु भारतम् (Bhavatu bharatam)

8.भवतु भारतम् (Bhavatu bharatam)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

9.सादरं समीहताम् (Sadaram samihatam)

9.सादरं समीहताम् (Sadaram samihatam)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

10.भारतं महाभारतम्(1)(Bharatam Mahabharatam (1))

10.भारतं महाभारतम्(1)(Bharatam Mahabharatam (1))

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

11.भारतं महाभारतम् (2)(Bharatam Mahabharatam (2))

11.भारतं महाभारतम्(2)(Bharatam Mahabharatam (2))

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

12.वन्दे मातरम् (Vande Mataram-Full Version)

12.वन्दे मातरम् (Vande Mataram-Full Version)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

13.वन्दे मातरम् (लिखितम्)(Vande Mataram Full song with lyrics)

13.वन्दे मातरम् (लिखितम्) (Vande Mataram Full song with lyrics)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

14.वन्दे मातरम् (आनन्दमठ-चलचित्रात्)(Vande Mataram Movie Anand Math-1951)

14.वन्दे मातरम् (आनन्दमठ-चलचित्रात्)(Vande Mataram Movie Anand Math-1951)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

15.वन्दे मातरम् (राष्टियं गीतम्)(Vande Mataram – National Song)

15.वन्दे मातरम् (राष्टियं गीतम्)(Vande Mataram - National Song)

अत्र एतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थम् अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​