संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » संस्कृतसंस्थाः » संस्कृतशिक्षणसंस्था » शिक्षणसंस्थाः – संस्कृतमहाविद्यालयाः

शिक्षणसंस्थाः – संस्कृतमहाविद्यालयाः

हिमाचलस्थानां संस्कृतमहाविद्यालयानां सूचिः

हिमाचलस्थानां संस्कृतमहाविद्यालयानां सूचिः

।। हिमाचलस्थानां संस्कृतमहाविद्यालयानां सूचिः।।

• राजकीय-संस्कृत-महाविद्यालयाः –
01-राजकीय-संस्कृतमहाविद्यालयः, फागली ,शिमला ।
02-राजकीय-संस्कृतमहाविद्यालयः, सोलनम् ।
03-राजकीय-संस्कृतमहाविद्यालयः, नाहनः, सिरमौर ।
04-राजकीय-संस्कृतमहाविद्यालयः ,सुन्दरनगरम्, मण्डी ।
05-राजकीय-संस्कृतमहाविद्यालयः, क्यार्टुः, शिमला ।
06-राजकीय-संस्कृतमहाविद्यालयः, तुङ्गेशः ,शिमला ।

• आदर्श-महाविद्यालयाः –
01-आदर्शमहाविद्यालयः, जाङ्गला ,शिमला ।
02-आदर्शमहाविद्यालयः, डोहगी, ऊना ।

• अनुदानप्राप्तमहाविद्यालयाः –
01-संस्कृतमहाविद्यालयः, डङ्गारः, बिलासपुरम् ।
02-संस्कृतमहाविद्यालयः, चम्बा ।
03-संस्कृतमहाविद्यालयः, सराहनः, शिमला ।

• न्यासेन सञ्चालिताः संस्कृतमहाविद्यालयाः –
01-श्रीशक्तिसंस्कृतमहाविद्यालयः,श्रीनयनादेवीजी,बिलासपुरम् ।
02-संस्कृतमहाविद्यालयः, चकमोहः,बिलासपुरम् ।
03-संस्कृतमहाविद्यालयः, ज्वालामुखी, काङ्गडा ।
04-संस्कृतमहाविद्यालयः, चामुण्डा, काङ्गडा ।
05-संस्कृतमहाविद्यालयः, हणोगी, मण्डी ।(अधुना न संचाल्यते)

• स्वप्रबन्धनेन संञ्चालिताः महाविद्यालयाः –

01-भूरेश्वरमहादेवः संस्कृतमहाविद्यालयः क्वागधारः सिरमौरम् ।
02-संस्कृतमहाविद्यालयः,स्वारघाटः, सोलनम् ।
03- रामानुज-संस्कृतमहाविद्यालयः,नालागढम् , सोलनम् ।
04-रामानुज-संस्कृतमहाविद्यालयः,पञ्चगाँई,बिलासपुरम् ।
05-महर्षि-व्यास-संस्कृतमहाविद्यालयः,बिलासपुरम् ।
06-संस्कृतमहाविद्यालयः,सुन्नी,शिमला ।
07-हिमालयन-संस्कृतमहाविद्यालयः,आन्नी कुल्लू ।
08-व्यास-संस्कृतमहाविद्यालयः,सुलतानपुरम् , कुल्लू ।
09-श्री लालदेवी – अन्नपूर्णा-संस्कृतमहाविद्यालयः,रामशिला कुल्लू ।
10-संस्कृतमहाविद्यालयः,करसोगः मण्डी ।
11-संस्कृतमहाविद्यालयः,सन्तोषगढम्,, ऊना ।
12-गुरुशिष्य-संस्कृतमहाविद्यालयः चम्बा ।
13-सनातनधर्म-संस्कृतमहाविद्यालयः, चम्बा ।
14-सन्दीपनी-संस्कृतमहाविद्यालयः, चम्बा ।
15-दयानन्दमठ-संस्कृतमहाविद्यालयः चम्बा ।
16-बाबारुद्रू-संस्कृतमहाविद्यालयः ऊना ।

आहत्य —–32
01- राजकीयसंस्कृतमहाविद्यालयाः –06
02- आदर्श ,, ,, ,, –02
03- अनुदानप्राप्त ,, ,, –03
04- न्याससंचालित ,, ,, –05
05- स्वप्रबन्धनेन ,, ,, –16
ःःःःःःःःःःःःःःःःःःःःःःःःःःःःःःःःःः

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​