संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » संस्कृतभारती

संस्कृतभारती

परिचयः

* संस्कृतभाषां व्यवहारभाषां कर्तुं १९८१ तमे वर्षे संस्कृतभारत्या संघटनेन कार्यम् आरब्धम्।

*संघटनस्य आरम्भः कर्नाटक-राज्यस्य बेङ्गलूरु नगरे अभवत्।
* प्रारम्भकर्तारः आदौ त्रयः कार्यकर्तारः आसन्
१. श्रीचमूकृष्णशास्त्री ।
२. श्रीजनार्दनहेगङे ।
३. श्रीसदानन्ददीक्षितः ।

* संस्कृतसम्भाषणशिविर-माध्यमेन तैः समाजे कार्यम् आरब्धम्।
* सम्भाषणशिविरभाग-गृहितृभिः यदा कार्यं कर्तुम् इष्टं तदा तेषां प्रशिक्षणाय (शिविरचालनाभ्यासाय) प्रथमस्य आवासीयवर्गस्य आयोजनं कृतम्।
प्रथमः आवासीय वर्गः। स्थानम्-
सङ्ख्या-
दिनाङ्क-
* एवं क्रमशः कार्यकर्तृणां संख्या वर्धिता।
* अधिकानां आवासीयवर्गाणां तथा च शिक्षकप्रशिक्षकवर्गाणाम् आरम्भः।
* पूर्णकालिकरूपेण कार्यं कर्तुम् इष्टवद्भ्यः संघस्य साहाय्येन विशिष्ट-वर्गाणाम् आयोजनम्।
* भाषासौष्ठववर्धनाय व्याकरणबोधनवर्गस्य आयोजनम्।

* कर्नाटकात् समीपस्थराज्येषु(आन्ध्र,तमिलनाडु,केरल,महाराष्ट्र,उडीसा)कार्यारम्भः।
*१००० शिविराणाम् आयोजनम्।
* उत्तरप्रदेशे कार्यारम्भः। गङ्गातटे समारोपकार्यक्रमः ।
* हिमाचलप्रदेशे १९९९ तमे वर्षे कार्यारम्भः ।

प्रमुखाः कार्यक्रमाः

*संस्कृत सम्भाषण शिविरम् , अवधि- १० दिनानि – प्रतिदिन-2घण्टा , विधि- प्रत्यक्षपद्धतिः
* साप्ताहिकनेलनम्।
* संस्कृत-आवासीयवर्गः – १० दिनानि अखण्डं संस्कृतमयं वातावरणम्।
* सस्कृतशिक्षणकेन्द्रम्।
* बालकेन्द्रम्।
* संस्कृतगृहम्।
* संस्कृतसप्ताहः।
* अल्पावधिविस्तारकयोजना।
* संस्कृतभारती-विस्तारकयोजना।

पत्रसङ्केतः –

संस्कृतभारती

माता मन्दिर गली, झण्डेवाला, नई दिल्ली -110055

दूरभाषा 011-3517689,

Email : samskrit@ndf.vsnl.net.in

  • हिमाचलप्रदेशः

उत्तरक्षेत्रम्



Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​