संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » स्वायत्तता

स्वायत्तता

स्वायत्ता

‘संस्कृतविश्वम्’ इत्याख्ये जालपुटेऽस्मिन् यत्किमपि प्रदर्श्यते तत्सर्वमपि संस्कृतभाषायाः हिताय अपि च संस्कृतानुरागिणां हिताय च अस्ति। अस्य जालपुटस्य सम्पूर्णं विषयं क्वचिदपि प्रकाशयितुम्, अनुवादं कर्तुं यथावत् उपयोक्तुं स्वीकर्तुं च शक्यते। जालपुटस्यास्य नामोल्लेखस्य अपेक्षा नास्ति। परं यदि कश्चन नामोल्लेखं चिकीर्षुः अस्ति तर्हि कृपया सूचयित्वा उल्लिखन्तु इति विनिवेद्यते। अस्मिन् बहुशः विषयाः अन्यान्यजालपुटद्वारा कृतज्ञतापूर्वकं प्रदर्श्यमानाः वर्तन्ते। वयं तेषां जालपुटानां संस्कृतकार्यं प्रशंसयन्तः तेषां जालपुटस्य विज्ञप्तिरूपेण तेषां संस्कृतकार्यं प्रदर्शयितुकामाः स्मः। अतः प्रत्येकं प्रयोक्ता यथा “भारतीय-बौद्धिक-सम्पदा-अधिनियम”स्य उल्लङ्घनं न भवेत् तथा अस्य जालपुटस्य विषयान् अन्यत्र उपयुज्यताम्।

विषयप्रामाणिकता

जालपुटेऽस्मिन् सर्वाः अपि विषयाः बहुधा परिशील्य एव स्थापिताः सन्ति। यद्यपि वयं विषयानां प्रामाणिकतायाः परिशुद्धतायाः च विषये विशेषावधानं महत्त्वं च दद्मः तथापि जालपुटमिदं बहुशः विषयान् अन्यान्यजालपुटात् सङ्गृह्णातीत्यतः तत्तद्विषयकप्रामाण्यम् तत्तज्जालपत्राणि एव वहन्ति। एवं सत्यपि कस्यचिदपि विषयस्य प्रामाणिकतायाः परिशुद्धतायाः विषये आपत्तिः भवतां समक्षे आयाति तर्हि कृपया सम्पर्कपृष्टद्वारा अस्मान् सूचयन्तु। तस्य यथायोग्यसमाधानं यथाशीघ्रं कर्तुं वयं प्रयतामहे।

अस्मिन् जालपुटे वयं बहून् लेखान् प्रकटयामः यस्मिन् चिकित्सासम्बद्धलेखाः अपि अन्तर्गताः भवन्ति। तेषां लेखानां विषये वयं एतत् स्पष्टीकुर्मः यत् ते लेखाः केवलं विषयज्ञानार्थं सन्ति, वयम् आश्वासनं न दद्मः यत् ते शतप्रतिशतं प्रामाणिकाः सन्ति इति। अत्र ये चिकित्साप्रकाराः दत्ताः ते सामान्याः सन्ति। एते व्यवसायिकचिकित्साप्रकाराः भवितुं नार्हन्ति। अत्र दत्ताः चिकित्साविधाः केवलं ज्ञानाय सन्ति। अस्य उद्धरणं क्वचित् चिकित्सासूचनाय चिकित्साव्यवसायाय वा न उपयोक्तव्याः।

Removal –

भारतीय-बौद्धिक-सम्पद्-अधिनियमस्य उल्लङ्घनं न कदापि अस्माकम् उद्देश्यमस्ति। तथापि कस्याश्चिदपि व्यक्तेः संस्थायाः वा दृष्टौ यदि अस्मिन् जालपुटे कश्चन अपि विषयः स्वत्वाधिकारसीमां अतिक्रम्य प्रदर्शितः इति, प्रतिलिपि-अधिनियमम् उल्लङ्घ्य प्रदर्शितः इति, स्वव्यावसायिकहिताय हानिः अस्ति इति वा भाति तर्हि कृपया अनुक्षणं सप्रमाणम् अस्मभ्यम् अधः विद्यमानकोष्ठकद्वारा सूचयन्तु। वयं भवताम् आक्षेपान् परिशील्य 48 होरान्तर्गततया भवन्तं संपर्च्य भवतः स्वपरिचयं दृढीकृत्य यथाशीघ्रं यथायोग्यं व्यवहरामः।

नाम—
संस्थानाम—
पदनाम—
विषयशीर्षकम्—
विभागः—
कारणम्—
Telephone—
दूरभाषा—
e-mail—

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​