संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » विविधः » अन्तर्जाले (Internet) संस्कृतम् » जालपत्राणि

जालपत्राणि

1.संस्कृतजालपत्राणि-सूची



2.संस्कृतसंसारः(Sanskrit World)

डॉ0 धवलपटेलमहोदयनिर्मितं संस्कृत-संसारनामधेयं जालपत्रमिदं रोमनलिप्या प्रतिपादितं वर्तते । जालपत्रमिदं संस्कृतसाहित्यस्य संग्रहरूपं वर्तते ।
अस्य जालपत्रस्य मुखपृष्ठे अष्टौ (Tab) पिञ्जाः प्रदत्ताः सन्ति । ते च संस्कृत-ई-पुस्तकानि, सुभाषितानि, अलङ्काराः, समासाः, धार्मिकसाहित्यम्, M.Phil थीसिस् संस्कृतलेखाः, स्वैच्छिकञ्चेत्यादयः वर्तन्ते तेषु यथा संस्कृत- ई पुस्तकनामके पिञ्जे वेद-महाकाव्य-पुराण-धार्मिकशास्त्र-काव्यशास्त्र-उपनिषद् पुस्तकानि च प्रतिपादितानि सन्ति ।
सुभाषिते वर्तते विविधसुभाषितानां संग्रहः वर्तते । अलङ्कारे शताधिकानामलङ्काराणां संग्रहः स्थापितो वर्तते । समासनामके पिञ्जे विस्तरेण समासपरिचयः सोदाहरणं प्रदत्तः वर्तते धार्मिक- पुस्तकेषु वैष्णवस्तोत्र-शिवस्तोत्रादयः विषयाः प्रदत्ताः वर्तन्ते । M.Phil Theses इत्यस्मिन् विविधेषु विश्वविद्यालयेषु संस्कृतलघुशोधविषयाः प्रतिपादिताः सन्ति । संस्कृतलेखेषु लेखानां प्रतिपादनं कृतमस्ति । स्वैच्छिके पिञ्जे कार्यविषयाः प्रतिपादिताः सन्ति ।
sanskritworld.in

3.ए.वी.जी. संस्कृतम्

संस्कृतस्य वैश्वीकरणाय AVG Sanskrit(www.avg-sanskrit.org) जालपत्रमिदं प्रधानभूतं वर्तते । एतस्मिन् जालपत्रे मुख्यविषयः वर्तते संस्कृतशिक्षणम् । तत्र शिक्षणव्यवस्थायां बी.आर.शङ्करमहोदयः साप्ताहिककक्षां स्वीकरोति । तत्र कक्षायां व्याकरणविषयस्य परिचयः अपि च आधारभूतं ज्ञानम् आत्मसात्क्रियते ।
द्वितीयभागे शिक्षणसहायकः वर्तते श्री सतीशमहोदयः । एषः महोदय Online कक्ष्यां स्वीकरोति ।
जालपत्रस्यास्य मुखपृष्ठे उपरिपिञ्जाः प्रदर्शिताः सन्ति । तत्र यथाक्रमं स्थापितविषया वर्तन्ते तद्यथा –
AVG Weekend Class – इत्यत्र उदाहरणानि सुन्दरकाण्डम्, सूत्रसूचिः च । recording इत्यत्र दैनिकक्ष्यासंकलनं कृतं वर्तते । Start here about एषः अपि पिञ्जः कश्चन अत्र प्रदत्तः वर्तते । Texts जालपत्रपिञ्जेऽस्मिन् अमरकोशः, अष्टाध्यायी, लघुसिद्धान्तकौमुदीप्रभृतविषयाः समावेशिताः वर्तन्ते ।
अस्मिन् एव मुखपृष्ठे दिनदर्शिका प्रदत्ता वर्तते । यस्यां स्वीकृतकक्ष्यामासदिनस्य वर्णविशेषेण प्रदर्शनं कृतमस्ति ।
avg-sanskrit.org

4.रचयेम संस्कृतभवनम्

रचयेम संस्कृतभवनम्
जालपत्रम् एतत् संस्कृतभारतीसंस्थायाः मार्गदर्शने कैश्चित् संस्कृतपठितृभिः छात्रैः प्राब्धम् अस्ति । अत्र जालपत्रे अष्टपिञ्जाः निर्मिताः सन्ति । Home (मुख्यपृष्ठः) जालपत्रपरिचयः लिखितः वर्तते । Campuses (परिसराः) इत्यस्मिन् पिञ्जे सप्तपरिसराणां सूची वर्तते येषु संस्कृतकक्षासमयः लिखितः अस्ति । (Activities) गतिविधयः इत्यस्मिन् पिञ्जे परिसराणां वैयक्तिकमध्ययनस्य संग्रहः विश्ववाणी पत्रिकायां, सामूहिकध्ययनकार्याणां संग्रहः च ज्ञानवर्धिनी पत्रिकायां कृतः अस्ति । Events (कार्यक्रमाः) एतस्मिन् पिञ्जे विविधपरिसरसदस्यता विषये किञ्चिद् वर्णितमस्ति । Resources (स्रोतांसि) अस्मिन् पिञ्जे Audio (श्रव्यम्) Other (अन्यः) अस्मिन् पिञ्जेः कथाः, गीतानि, संवादाः च प्रतिपादिताः सन्ति । (अन्यः) Other पिञ्जेऽस्मिन् शब्दकोषाः, अनुवादसूक्ष्मोपागमाः, अभिलेखाः प्रदत्ताः सन्ति । Participation (सहभागिता) पिञ्जः, यत्र जालपत्रे सहभागितायै निर्देशः प्रदत्तः वर्तते । FAQ (प्रश्नाः) पिञ्जे जिज्ञासां, प्रतिक्रियां, आलोचनां च प्रतिपादयितुं निर्देशाः सन्ति । अन्तिमे Forum (मञ्चः) इत्येषः पिञ्जः अस्ति । यत्र सुभाषित-श्लोक-प्रहेलिका-अभियान-व्याकरणसम्बद्धाश्च विषयाः प्रतिपादिताः सन्ति ।
speaksanskrit.org

5.ललितालालितः

संस्कृतजालपत्रमिदं सुभाषितसग्रहः कश्चन वर्तते । जालपत्रस्य अस्य मुखपुटे कतिपय-पिञ्जाः प्रदत्ताः सन्ति ।
Table of contents विषयतालिका इत्यस्मिन् पिञ्जे प्रदत्ता वर्तते । ततः परं संस्कृतकुञ्जीपटलः (keyboard) इत्येषः पिञ्जः वर्तते । यत्र देवनागरीलिपिटङ्कणविषयाः प्रदत्ताः वर्तन्ते । येन प्रशिक्षुणां बहुविधलाभाः भवन्ति ।
Publications प्रकाशनानि इत्येषः पिञ्जः अस्मिन् जालपत्रे विविधलेखकानां लेखः प्रकाशनानि च आत्मनि समावेशितानि सन्ति । लिन्कस् इत्येषः पिञ्जः मुखपुटे वर्तते अस्मिन् पिञ्जे स्वकीयजालपत्रसङ्केताः, Rss feeds, फनेपज on Face book, Twitter ID-S to contents अपि च ई-मेलसङ्केताऋ लेखकेन प्रदत्ताः सन्ति । अन्तिमे च प्रायगिकशब्दावली प्रदत्ता वर्तते । यस्याः प्रयोगेण कार्यस्य व्यवस्थीकरणं सौकर्य्येण भवितुमर्हति ।
lalitaalaalitah.com

6.विकीपिडिया

संस्कृतविकीपीडियाजालपत्रे अस्मिन् संस्कृतस्य प्रकारान्तरीयं प्रतिपादनं द्रष्टुं समुपलभ्यते । जालपत्रमिदं संस्कृतभाषायां विद्यमानः स्वतन्त्रः विश्वकोशः वर्तते । अयं विश्वकोशः बह्वीषु भाषासु उपलभ्यते । जालपत्रस्यास्य वैशिष्टयम् एतत् वर्तते यत् यः कोऽपि अत्र स्वकीयान् लेखान्, विचारान्, सद्यसमाचारघटनाश्च स्थापयितुं शक्नोति । अद्यावधिपर्यन्तम् इत्यत्र 7741 लेखाः स्थापिताः सन्ति ।
मुखपृष्ठे टङ्कितलेखाः, सुभाषितशास्त्रपरिचय –प्रमुखचित्र-इतिहास-कला-भ्रातृपरियोजनाप्रभृतयः वर्तन्ते ।
वामभागे मुखपृष्टस्य समुदायप्रवेशः, विषयसर्वस्वम्, नूतनपरिवर्तनम्, दूतावासः, उपकरणपेटिका, अन्यभाषाणां दृष्टविकल्पसरणिः अपि प्रदत्ता वर्तते ।
https://sa.wikipedia.org

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​