परिचयः
अयं ग्रन्थः पद्यात्मकः अस्ति। अस्मिन् ग्रन्थे एकलक्षं श्लोकाः सन्ति। अष्टादशपर्वाणि सन्ति। अत्र कौरवपाण्डवयोः च युद्धस्य एव वर्णनं नास्ति अपि तु अत्र तात्कालिक-सामाजिकजीवनस्य तथा च शाश्वतसद्-धर्मस्य वर्णनं कृतम् अस्ति। अयं ग्रन्थः एकम् ऐतिहासिक-महाकाव्यम् अस्ति। महाभारतेन कामार्थमोक्षाश्च प्राप्तुं शक्यन्ते। रचनाकारः महर्षिः वेदव्यासः अस्ति। रचनाकालः 600 ख्रीष्टाब्दस्य पूर्वं स्वीक्रियते। श्रीमद्भगवद्गीता, अनुगीता, विष्णुसहस्रनाम-भीष्मस्तवराज-गजेन्दमोक्षाः च पञ्चरत्नानि महाभारताद् एव उद्धृतानि सन्ति। महाभारतस्य कृते पञ्चमवेद इति कथ्यते। कथ्यते महाभारतस्य विकासः जय-भारताभ्यां सह अभवत्। जय-महाकाव्ये 8800 श्लोकाः आसन्। भारते 2400 श्लोकाः आसन्। प्रकृतिवर्णनम् अपि सुस्पष्टं दृश्यते।
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu