परिचयः
अयं ग्रन्थः पद्यात्मकः अस्ति। अस्मिन् ग्रन्थे चतुर्विंशतिसहस्रं श्लोकाः सन्ति। अत्र भगवतो रामस्य वर्णनम् आर्दशपुरुषरूपेण कृतम् अस्ति। अत्र केवलं युद्ध-विजययोः च वर्णनं नास्ति अपि तु अत्र आलङ्कारिकभाषया मानवजीवनस्य तथा च प्रकृत्याः रमणीयक-चित्रं चित्रितं वर्तते। रचनाकारः महर्षिवाल्मीकिः अस्ति। रचनाकालः 500 ख्रीष्टाब्दस्य पूर्वं स्वीक्रियते। अयं ग्रन्थः आदिकाव्यम् ऐतिहासिकमहाकाव्यं चापि अस्ति। महर्षिः वाल्मीकिः आदिकविः कथ्यते। लौकिकसंस्कृतस्य प्रथमं महाकाव्यम् रामायणम् अस्ति। एतत् अनुष्टुप-छन्दसि लिखितम् अस्ति। प्रत्येकस्मिन् सहस्रतमे श्लोके गायत्रीछन्दः आगच्छति। प्रकृतिवर्णनं तु उत्तमम् अस्ति। अलङ्कृतशैल्याः प्रयोगः कृतः अस्ति।
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
सौजन्यम् स्रोतश्च——vedicreserve.mum.edu
बाल्मीकि रामयणम् (रामानुजकत टीकासमेकतम्) श्रीजीवानन्दविद्यासागर भट्टाचार्य्येण (मः)
सौजन्यम् स्रोतश्च—archive.org