संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » भूमिदेव्याः किं वयः ?

भूमिदेव्याः किं वयः ?

earth

भूमिदेव्याः किं वयः ?

लेखक – प्रो० ए.  आर्. वासुदेवमूर्तिः

शतं वर्षाणि जीवेयम्’ इति मानवः आ प्राचीनकालात् अपि अपेक्षां कुर्वन् एव अस्ति । अद्यापि ज्येष्ठाः कनिष्ठान् ‘शतं जीव शरदो वर्धमानः’ इत्येवम् आशिषा अनुगृह्णन्ति । मनुष्यः शत- वर्षात्मकेन कालेन स्वस्य इहलोकयात्रां समापयति । नदीपर्वतादयः सागरवनादयः च सुदीर्धेण कालेन अत्र वसन्ति इति सः जानाति । यावत् मानवकुलं भूलोके सञ्चारारम्भम् अकरोत् ततः बहुपूर्वम् एव- तन्नाम ततः कोटयधिकवर्षेभ्यः पूर्वम् एव – पशु-पक्षि-उरग-सरीसृपादयः कीटब्याक्टीरिया-वैरस्-प्रभृतयः, तृण-सस्य-वृक्षादयः च अत्र आसन् ।

तदा कश्चन प्रश्चः उदियात् – एवं तर्हि सर्वाधारभूतायाः भूमिदेव्याः वयः किं स्यात् इति । एषः कुतूहलकारी प्रश्चः अस्मत्पूर्वजान् अपि बाधते स्म एव । अतः एव ते एतस्य उत्तरम् अपि सहस्त्राधिकवर्षेभ्यः पूर्वम् एव अन्विष्टवन्तः आसन् । अस्मदीया साम्प्रदायिककालगणना वदति – भूमेः ४५०,००,००,००० वर्षाणि प्रायः अतीतानि इति ।

एततस्य शतकस्य द्वितीयदशकान्तं यावत् (१९२० तमवर्षान्तं यावत् ) पाश्चात्यविद्वांसः विज्ञानिनः वा – ‘भूमिः ४५० कोटिवर्षेभ्यः पूर्वम् उद्भता’ इत्येतं वादं न पुरस्कुर्वन्ति स्म । ते भारतीयं विचारं निराकुर्वन्तः उपहसन्ति स्म । पाश्चात्यधर्मग्रन्थाः वदन्ति यत् भूमिः ४१०० वर्षेभ्यः पूर्वम जाता इति । एतस्मिन् कथने विश्वासं कुर्वन्तः ते तथा व्यवहरन्ति स्म । किन्तु इदानीं सस्यप्राणिप्रभृतीनां या शिलात्वप्राप्तिप्रक्रिया अस्ति सा तेषां  विचारे परिवर्तनम् आनीतवती अस्ति ।

एतां शिलात्वप्राप्तिप्रक्रियाम् अवलम्ब्य विज्ञानिनः केचन उक्तवन्तः आसन् यत् ३०-४० कोटिवर्षेभ्यः पूर्वं तेषां शिलादीनाम् उत्पतिः आसीत् इति । किन्तु बहवः अत्र स्मपतिं न प्रदर्शयन्ति स्म ।

‘युरेनियंनामकस्य धातोः परमाणवः विदलनं प्राप्य सीसकधातुपरमाणु- रुपेण परिवर्तिताः भवन्ति’ इत्येतं विचारम् एतस्य शतकस्य आदौ प्रतिपादितवन्तः परमाणुविज्ञानिनः । एतादृशं परमाणुपरिवर्तनं ४५० कोटिवर्षेभ्यः पूर्वं प्रवृत्तम् इति ते स्वाभिप्रायं प्रकटितवन्तः सन्ति । एतावता प्राप्तेषु परीक्षाक्रमेषु एषः परमाणुपरिवर्तनपरीक्षाक्रमः एव निर्दुष्टः इति तु प्रमाणसिद्धम् अस्ति ।

एतं Radio Actic क्रमम् अवलम्ब्य विज्ञानिभिः बेङ्गरूनगरं परितः स्थितेषु प्रदेशेषु विद्यमानानां शिलानां वयसः परिगणनं कृतम् । तासु शिलासु सीसक-युरेनियं-धात्वोः परिमाणं परिशील्य ते तासां वयः परिगणितवन्तः । तदा तासाम् उत्पत्तिकालः, ततः भूसेः उत्पत्तिकालः च तैः ज्ञातः ।

विज्ञानिभिः आधुनिकपरिक्षानन्तरं भूमेः वयः यत् उक्तं (४५० कोटिवर्षाणि इति ) तत् अस्मत्पूर्वजैः कथं वा सहस्त्राधिकवर्षेभ्यः पूर्वम् एव ज्ञातम् ? वस्तुतः एषः अंशः आञ्चर्यजनकः कुतूहलवर्धकः च अस्ति य़

अस्मत्पूर्वजाः कालगणनाक्रमं यम् अनुसरन्ति स्म सः अपि कुतूहलकारी एव अस्ति । नेत्रक्ष्मस्पन्दं (निमेषं) मूलमानत्वेन परिगणयन्तः ते मुहूर्त-दिन-मास-वर्षादीन् युग-महायुग-कल्प-मन्वन्तरादीन् च कल्पयन्तः सृष्टयारम्भकालं निर्णितवन्तः सन्ति । विष्णुपुराणं, मनुस्मृतिः, अर्थशास्त्रं, महाभारतम्, अमरकोषः इत्यादिषु एतत्सम्बद्धानि विवरणानि उपलभ्यन्ते ।

पाश्चात्यदेशेषु गेलिलियोतः (१५६-१६४०) पूर्वं पल(सेकेण्ड्)- परिमाणात् अल्पतरः कालः एव न आसीत् । गेलिलियो तव ऐदम्प्राथम्येन पल(सेकेण्ड्) परिमाणं परिचायितवान् । अस्मत्पूर्वजाः तु ततः बहु पूर्वम् एव १/५ सेकेण्ड्, १/५०० सेकेण्ड इत्यादीन् कालभागान् कल्पयन्तः भूमेः वयः अपि निर्णीतवन्तः आसन् । पूर्वजानाम् एषा अपूर्वा सिद्धिः आञ्चर्यम् अभिमानं च जनयति खलु अस्मासु ?

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​