संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » संस्कृतसंस्थाः » संस्कृतप्रचारसंस्थाः

संस्कृतप्रचारसंस्थाः

परिचयः

पूर्वतने काले संस्कृतभाषा व्यवहारे आसीत् । जनाः संस्कृतेन वार्तालापं कुर्वन्ति स्म । सर्वत्र संस्कृतशिक्षणं पाठनञ्च भवति स्म । शनैः शनैः यदा समयः परिवर्तितः आभारते विज्ञानम् एवं आधुनिकशिक्षणपद्धतिः प्रचलिता । तेन कारणेन शनैः शनैः संस्कृतस्य एतादृशीं स्थितिमवलोक्य संस्कृतप्रेमीजनाः संस्कृतोत्थानाय एवं च तस्य प्रचारप्रसाराय सङ्घटितो भूत्वा कार्यं प्रारब्धवन्तः । अधुना अपि भारते बहव्यः संस्कतसंस्थाः सन्ति । याः संस्कृतस्य प्रचाराय प्रसाराय च कार्यं कुर्वत्यः सन्ति । अधुना एताः संस्थाः संस्कृतप्रचारं कुर्वत्यः सन्ति ।

संस्कृतभारती

संस्कृतभारती

संस्कृतभारती
संस्कृतभाषां व्यवहारभाषां कर्तुं 1981 तमे वर्षे संस्कृतभारतीसंघटनेन कार्यम् आरब्धम्। संघटनस्य आरम्भः कर्नाटकराज्यस्य बेङ्गलूरुनगरे अभवत्।
 प्रारम्भकर्तारः आदौ त्रयः कार्यकर्तारः आसन्।
1. श्रीचमूकृष्णशास्त्री।
2. श्रीजनार्दनहेगडे।
3. श्रीसदानन्ददीक्षितः।
संस्कृतसम्भाषणशिविरमाध्यमेन तैः समाजे कार्यम् आरब्धम्।
 सम्भाषणशिविरभागगृहीतृभिः यदा कार्यं कर्तुम् इष्टं तदा तेषां प्रशिक्षणाय (शिविरचालनाभ्यासाय) प्रथमस्य आवासीयवर्गस्य आयोजनं कृतम्।
प्रथमः आवासीयवर्गः। स्थानम्-
सङ्ख्या-
दिनाङ्क-
एवं क्रमशः कार्यकर्तॄणां सङ्ख्या वर्धिता।
 अधिकानाम् आवासीयवर्गाणां तथा शिक्षकप्रशिक्षकवर्गाणाम् आरम्भः।
 पूर्णकालिकरूपेण कार्यं कर्तुम् इष्टवद्भ्यः संघस्य साहाय्येन विशिष्ट- वर्गाणाम् आयोजनम्।
 भाषासौष्ठवं वर्धयितुं व्याकरणबोधनवर्गस्य आयोजनम्।
 कर्नाटकात् प्रतिवेशिराज्येषु (आन्ध्रप्रदेश, तमिलनाडु, केरल, महाराष्ट्र, उडीसा) कार्यारम्भः।
 1000 शिविराणाम् आयोजनम्।
 हिमाचलप्रदेशे कार्यारम्भः -1999 तमे वर्षे प्रमुखाः कार्यक्रमाः
(1) संस्कृतसम्भाषणशिविरम् अवधिः 10 दिनानाम्
प्रतिदिनं-2घण्टा
विधिः- प्रत्यत्क्षपद्धतिः
 साप्ताहिकनेलनम्।
 संस्कृतावासीयवर्गः -10 दिनानि यावत् अखण्डसंस्कृतमयवातावरणम्।
 सस्कृतशिक्षणकेन्द्रम्।
 बालकेन्द्रम्।
 संस्कृतगृहम्।
 संस्कृतसप्ताहः।
 अल्पावधिविस्तारकयोजना।
 संस्कृतभारतीविस्तारकः।
पत्रसङ्केतः –
संस्कृतभारती
माता मन्दिर गली, झण्डेवाला, नई दिल्ली -110055
दूरभाषा 011-3517689,
Email : samskrit@ndf.vsnl.net.in

अमृतवाणी सेवा प्रतिष्ठानम्

अमृतवाणी सेवा प्रतिष्ठानम्

E.MAIL : amritbhasha@yahoo.co.in

अमृतवाणी सेवा प्रतिष्ठानम् अमृतवाणीं संस्कृतभाषां सततं सेवते। संस्कृतभाषायाः प्रचाराय प्रतिष्ठानेन बहवः प्रकल्पाः रचिताः सन्ति।
यथा-
• संस्कृत-सम्भाषण-केन्द्रम् ।
• अमृतवाणी-प्रकाशनी ।
• अध्यात्मिक-चेतना-मञ्चः ।
• संस्कृत-प्रचारक-प्रशिक्षण-केन्द्रम् ।
• अमृत-भाषा (संस्कृतवार्तापत्रम्) ।
• अमृतवाणी-गुरुकुल-शिक्षाकेन्द्रम् ।
• अनौपचारिक-संस्कृत-शिक्षणकेन्द्रम् ।
• पण्डितगोपालचन्द्रः वेदज्योतिर्विज्ञानविद्यापीठम् ।
• प्राच्यविद्या-गवेषण-केन्द्रम् ।

श्रीअरविन्दाश्रमः

श्रीअरविन्दाश्रमः
संस्कृतकार्यालयः – पुदुच्चेरी – 605002

आश्रमस्य अस्य संस्थापना 1926 तमे वर्षे जाता। तदारभ्य श्रीमातुः नेतृत्वे एष आश्रमः सततं वर्धितः। एतस्य आश्रमस्य क्रियाशीलं जीवनं श्री-अरविन्दयोगस्य दर्शनं कारयति, यस्य उद्देश्यं वर्तते जीवनस्य ग्रहणम्, एतस्मात् संन्यासः न।
आश्रमः पुदुच्चेरी नामकस्थानस्य पूर्वभागे स्थितः अस्ति। अनेन आश्रमेण संस्कृतस्य बहूनि पुस्तकानि प्रकाशितानि। अधुनापि नवीनसंस्कृतसाहित्यस्य प्रकाशनं निरन्तरतया करोति, तथा संस्कृतसाहित्यस्य दृश्याः श्रव्याः सान्द्रमुद्रिकाश्चापि प्रतिपादिताः सन्ति। अत्र लोके संस्कृतं व्यहारभाषा भवेत्, एतदुद्दिश्य सरलसंस्कृतपाठनं भवति। सरलसंस्कृतपाठनाय पुस्तकानि रचितानि सन्ति। लोकसंस्कृतम् इति त्रैमासिक संस्कृतपत्रिका 1985 तमात् वर्षात् प्रकाशिता भवति। तस्य वार्षिकशुल्कम् 20 रुप्यकाणि सन्ति। अस्यैवाश्रमस्य अन्या काचित् पुरोधानामिका हिन्दीपत्रिका अस्ति तत्रापि गिर्वाणी इति कश्चन संस्कृतविभागः भवति, यस्मिन् संस्कृतकथाः कविताश्च हिन्दीरूपान्तरेण सह प्रकाश्यन्ते एतेषां जालपत्रमपि www.sabda.in अस्ति।

सार्वभौम- संस्कृत-प्रचारसंस्थानम्

सार्वभौम– संस्कृत-प्रचारसंस्थानम्

 

‘सत्यनिष्ठं शिवं सुन्दरं संस्कृतम्’ इति ध्येयवाक्यं स्वीकृत्य सार्वभौम-संस्कृत-प्रचार-संस्थानं महादेवविश्वनाथस्य पावननगर्यां वाराणस्यां स्थित्वा सरलतया मनोरञ्जनेन च गृहे स्थित्वा संस्कृतं ज्ञातुं बालकान् हसन्तः क्रीडन्तः संस्कृतं शिक्षयितुं तथा च संस्कृतसाहित्यस्य लोकव्यवहारोपयोगिधर्मेण सदाचारेण च सुभाषितसम्बन्धिज्ञानराशिद्वारा लाभान्वितं कर्तुं बहुविधानि कार्याणि करोति।

यथा-

* संस्कृते अभिरुचि-उत्पादनम्।

* परिश्रमपूर्वकमध्यापनाय शिक्षणम्।

* बालकान् हसन्तः क्रीडन्तः संस्कृतपाठनम्।

* व्यवहारे संस्कृतस्य उपयोगः।

* संस्कृते मनोरञ्जक-कार्यक्रमाणामायोजनम्।

* छात्रान् संस्कृतप्रतियोगितानां कृते उत्तमतया सज्जीकरोति।

* संस्कृतपरिषदः स्थापना।

* अध्यापकानामाचार्याणां च संस्कृतशिक्षणम्।

* संस्कृतवर्गाणामायोजनम्।

* संस्कृतस्य पत्र-पत्रिकाणां संग्रहः।

* पत्र-पत्रिकासु संस्कृतसम्बन्धिलेखानां प्रकाशनम्।

* संस्कृतपाठशालानां स्थापना।

* संस्कृतेः  सदाचारस्य च सम्वर्धनम्।

* संस्कृतं शिक्षयितुं वर्गाणामायोजनम्।

 

पत्रसंकेतः –        सार्वभौम- संस्कृत-प्रचार संस्थानम्

डी0 38/110 हौजकटोरा

वाराणसी-1

दूरभाषः-(0542)353012

संस्कृत-भाषा-प्रचारिणी-सभा

संस्कृत-भाषा-प्रचारिणी-सभा

संस्कृत-भाषा-प्रचारिणी-सभा

संस्कृत-भाषा-प्रचारिणी-सभा संस्कृतस्य प्रचारार्थं तथा च समाजे संस्कृतस्य संवर्धनाय बहुविधानि कार्याणि अहर्निशं करोति। संस्कृतबालानाम्, अल्पवयस्कानां, वयस्कानां, युवकानां, प्रौढानां, वृद्धानाञ्च कृते संस्कृतभाषा-प्रचार-वाङ्मालायाः प्रकाशनं करोति ।

पत्रसङ्केतः – संस्कृत-भाषा-प्रचारिणी-सभा
संस्कृत-भवनम् 2, पश्चिमः
उच्चन्यायालय-मार्गः
नागपुरम्-440001

भारतस्थाः संस्कृतप्रचारसंस्थाः सूची

भारतस्थाः संस्कृतप्रचारसंस्थाः

भारतस्थाः संस्कृतप्रचारसंस्थाः
1. आंध्रप्रदेशस्थाः संस्कृतप्रचारसंस्थाः
2. अरुणाचलप्रदेशस्थाः संस्कृतप्रचारसंस्थाः
3. असमस्थाः संस्कृतप्रचारसंस्थाः
4. बिहारस्थाः संस्कृतप्रचारसंस्थाः
5. छत्तीसगढस्थाः संस्कृतप्रचारसंस्थाः
6. गोवास्थाः संस्कृतप्रचारसंस्थाः
7. गुजरातस्थाः संस्कृतप्रचारसंस्थाः
8. हरियाणास्थाः संस्कृतप्रचारसंस्थाः
9. हिमाचलप्रदेशस्थाः संस्कृतप्रचारसंस्थाः
10. जम्मू-कश्मीरस्थाः संस्कृतप्रचारसंस्थाः
11. झारखण्डस्थाः संस्कृतप्रचारसंस्थाः
12. कर्नाटकस्थाः संस्कृतप्रचारसंस्थाः
13. केरलस्थाः संस्कृतप्रचारसंस्थाः
14. मध्यप्रदेशस्थाः संस्कृतप्रचारसंस्थाः
15. महाराष्ट्रस्थाः संस्कृतप्रचारसंस्थाः
16. मणिपुरस्थाः संस्कृतप्रचारसंस्थाः
17. मेघालयस्थाः संस्कृतप्रचारसंस्थाः
18. मिज़ोरमस्थाः संस्कृतप्रचारसंस्थाः
19. नागालैण्डस्थाः संस्कृतप्रचारसंस्थाः
20. ओडीसास्थाः संस्कृतप्रचारसंस्थाः
21. पञ्जाबस्थाः संस्कृतप्रचारसंस्थाः
22. राजस्थानस्थाः संस्कृतप्रचारसंस्थाः
23. सिक्किमस्थाः संस्कृतप्रचारसंस्थाः
24. तमिलनाडुस्थाः संस्कृतप्रचारसंस्थाः
25. त्रिपुरास्थाः संस्कृतप्रचारसंस्थाः
26. उत्तराञ्चलस्थाः संस्कृतप्रचारसंस्थाः
27. उत्तरप्रदेशस्थाः संस्कृतप्रचारसंस्थाः
28. पश्चिमबङ्गालस्थाः संस्कृतप्रचारसंस्थाः

केन्द्रशासितप्रदेशानां नामानि ।
29. अण्डमान-निकोबारद्वीपस्थाः संस्कृतप्रचारसंस्थाः
30. चण्डीगढस्थाः संस्कृतप्रचारसंस्थाः
31. दादर-नगरहवेलीस्थाः संस्कृतप्रचारसंस्थाः
32. दमन-दीवस्थाः संस्कृतप्रचारसंस्थाः
33. दिल्लीस्थाः संस्कृतप्रचारसंस्थाः
34. लक्षद्वीपस्थाः संस्कृतप्रचारसंस्थाः
35. पुदुच्चेरीस्थाः संस्कृतप्रचारसंस्थाः

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​