परिचयः
संहिताः , ब्राह्मणाः , आरण्यकाः , उपनिषदश्च वैदिकसाहित्यस्य प्रपूरकाणि अङ्गानि सन्ति । अनया दृष्ट्या ब्राह्मणग्रन्थानाम् अनन्तरम् आरण्यकग्रन्थानाम् स्थानमस्ति । वस्तुतः कर्मकाण्ड-विषयकत्वात्-ब्राह्मणेषु अरण्यकेषु च विशिष्टमन्तरं नाऽस्ति । एतेषां रचना अरण्ये अभवत् अतः एते आरण्यकाः इति कथ्यन्ते । अरण्ये एव पाठ्यत्वादपि आरण्यकाः इति कथ्यन्ते । सम्प्रति अष्ट आरण्यकग्रन्थाः उपलब्धाः सन्ति ।
सौजन्यम् स्त्रोतश्च—vedicreserve.mum.edu
सौजन्यम् स्त्रोतश्च—vedicreserve.mum.edu
सौजन्यम् स्त्रोतश्च—vedicreserve.mum.edu
सौजन्यम् स्त्रोतश्च—vedicreserve.mum.edu
सौजन्यम् स्त्रोतश्च—vedicreserve.mum.edu
सौजन्यम् स्त्रोतश्च—www.sanskritweb.net
तैत्तिरीयारण्यकम्, प्रथमो भागः (हरि नारायण आपटे), आनन्दाश्रममुद्रणालये आयसाक्षरैर्मद्रयित्वा प्रकाशितम् (बः)
सौजन्यम् स्रोतश्च—archive.org
तैत्तिरीयारण्यकम्, द्वतीयो भागः (विनायक गणेश आपटे), आनन्दाश्रममुद्रणालये आयसाक्षरैर्मद्रयित्वा प्रकाशितम् (बः)
सौजन्यम् स्रोतश्च—archive.org
ऐतरेयारण्यकम् (हरि नारायण आपटे), आनन्दाश्रममुद्रणालये आयसाक्षरैर्मद्रयित्वा प्रकाशितम् (बः)
सौजन्यम् स्रोतश्च—archive.org