Category Archives: संस्कृतविषयकाः

प्रथमं 3डी संस्कृत चलचित्र “अनुरक्तिः”

फिल्म को नेशनल अवॉर्ड के लिए भेजा जा रहा है और अगले साल फरवरी तक रिलीज किया जाएरा।
दुनिया की पहली 3 डी में बनी संस्कृत फिलम अनुरक्तिःआजकल खूब चर्चा में है। यह फिल्म हाल ही में गोवा
में आयोजित 48वें इंटरनेशनल फिल्म फेस्टिवल ऑफ इंडिया में प्रदर्शित की गई है। अशोकन पी. के. द्वारा निर्देशित इस

फिल्म का निर्माण हैप्पी ट्यून्स मीडिया ने किया है। फिल्म की अवधि 80 मिनट है। फिल्म के निर्देशक अशोकन पी. के.
के अनुसार, इस फिल्म को बनाने के लिए 10 शिक्षकों की मदद ली गई है। इस बात का बहुत ध्यान रखा गया कि किसी
भी तरह की भाषाई गलती न हो।

असमे संस्कृतम् अनिवार्यम्

असमे संस्कृतम् अनिवार्यम्

असमराज्ये अनिवार्यरुपेण संस्कतस्य पाठनस्य प्रस्तावः कृतः अस्ति अद्यत्वे । ‘येषु विद्यालयेषु संस्कृतशिक्षकः अस्ति तत्र अनिवार्यं भवेत् संस्कृतम्’ इति प्रस्तावम् उपस्थापितवान् अस्ति अर्थमन्त्री हिमन्तविश्वशर्मा । ‘पुनरुतिष्ठासु असमम्’ इति सङ्कल्पनम् अनृसृत्य प्रस्तुयमाने अर्थसङ्कल्पे सः – ‘सर्वाणि संस्कत-शिक्षकपदानि पूरयिष्यन्ते इति उध्दोषितवान् अस्ति ।
residential-schools-in-india1
अवसरे अस्मिन् भाषमाणः शर्ममहोदयः अकथयत् –“मातृभाषायाः स्थानिकभाषायाः वा औपचारिकशिक्षणे योजनविषये बहवः चिन्ताक्रान्ताः सन्ति । वैश्वीकरण युगे अस्मिन् सर्वेणापि छात्रेण अन्ताराष्टीयभाषायां, राज्य-भाषायां च अवशयं कौशलं सम्पादनीयम् उद्योगर्थम् इति सानुरोधं प्रतिपाद्यते बहुभिः । किन्तु प्रभाविशिक्षणार्थ मातृभाषायाः उपयोगः भवति अधिकलाभकरः इति संशोधनं वदति यत् तदेव वयम् अनुसरामः” इति ।