Tag Archives: news

श्री सरस्वती संस्कृत कालेज, समाधी रोड़, खन्ना (पंजाब) में प्रवक्ता के लिए आवेदन करें।

श्री सरस्वती संस्कृत कालेज, समाधी रोड़, खन्ना (पंजाब) में प्रवक्ता के लिए आवेदन करें।
चयन interview के बाद होगा।
साक्षात्कार तिथि 7-7-17
पोस्ट
ज्योतिषाचार्य- 1
व्याकरणाचार्य- 1
हिंदी- 1
हिस्ट्री- 1
अंग्रेजी- 1
सैलरी 8000 से 10,000 तक।
रहना खाने की व्यवस्था निःशुल्क।
फोन- 01628226258

संस्कृत-चलनचित्र-गीताय प्रशस्तिः

चलनचित्रक्षेत्रं धनसम्पादनोद्देशकमेव भवति । कथावस्तु, दृश्यम्, चित्रीकरणम्, अभिनयः, सङ्गीतं, नृत्यं, निर्देशनम् इत्यादयः सर्वेऽपि एतदेव तत्त्वम् अनुसरन्ति । तादृशे विलक्षणे क्षेत्रे अपि क्वचित् संस्कृताभिमानादयः दृश्यन्ते । अद्यत्वे एकेन संस्कृतगीतेन प्रशस्तिः प्राप्ता अस्ति । तस्य रचयिता अस्ति युसूफली केचेरी इति । तेन पञ्चाधिकेभ्यः दशकेभ्यः मलयाळचलनचित्रक्षेत्रे कार्य कृतं, षट्-शताधिकानि गीतानि रचितानि च । तदीयानि बहूनि गीतानि जनप्रियाणि जातानि सन्ति ।
‘माझा’ इत्यस्मिन् चलनचित्रे उपयुक्तम् अस्ति एकं संस्कृतगीतम् । एतस्य स्वरसंयोजनं यत् कृतं तदर्थं प्रशस्तिः प्राप्ता अस्ति केचेरीवर्येण । अस्य गीतस्य रचयिता सड़ीतनिर्देशकश्चापि अस्ति सः एव । तत् गीतम् अधः अस्ति –
गेयं हरिनामधेयम्
भवभयसागरतरलोपायम्
शाश्वतमृत्युञ्जयम्।।
गेयं हरिनामधेयम्
भवभयसागरतरलोपायम्
शाश्वतमृत्युञ्जयम्।।
चारुकेशिरागालापम्ऽऽऽ।।
श्रुतिलयसङ्गमं सुधानिकेतनम्
निरुपमसदनं नित्यानन्दं
राधामाधवकेलिसाधनम् ।। गेयं हरि…।।
वीतरागं गोपीजारं
यदुकुलबालं मृगमधपालम् ।
विगलितगधनं योगिगम्यम्
चेतोरम्यं गीतागहनं गीतागहनम् ।। गेयं हरि..।।
‘यू ट्यूब्’ इत्यत्र गीतमेतत् श्रोतुं शक्यम् ।
अभिनन्दामः वयम्।
(आङ्ग्ललिप्या मुद्रितम् एतत् अत्र देवनार्या लिखितम्।
द्वित्रस्थले परिष्कारः अपेक्ष्यते इति भाति । मूलं यथा दृष्टं
तथैव मुद्रितम् अत्र ।